B 321-9 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/9
Title: Meghadūta
Dimensions: 25.2 x 13 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3233
Remarks:


Reel No. B 321-9 Inventory No. 38242

Title Meghadūtottarārddhaka

Author Gaṇeśakavi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 12.3 cm

Folios 12

Lines per Folio 11–13

Foliation figures in the lower right-hand margin under the word rāma on the verso

Scribe Śrīva Śarmā ?

Date of Copying SAM 1741

Place of Deposit NAK

Accession No. 5/3233

Manuscript Features

medhadūtagadādharakāśīkara

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīkāśīviśveśvarāya namaḥ ||     ||

śaṃbhoḥ pāṇigrahaṇasamaye bhūṣaṇānāṃ vikalpān

u(2)dvīkṣya drāk pitari hasati smeranāmrānanāyāḥ (!) ||

natvāryāyāścaraṇakamalaṃ yakṣayoḥ saṃgamāya

vyāhārais taiḥ (3) kavayati kavir meghadūtottarārddhaṃ || 1 ||

evaṃ śrutvā jaladakathitodaṃtam aṃtaḥprasannaḥ

sadyaḥ śāpajvaram apaharan++ †(4)kṣāvanīṣaḥ† ||

ānetuṃ taṃ viditaviṣayaḥ kāmasaṃcāraśīlaṃ

rāmakṣonīdharam anu punaḥ preṣayāmāsa dūtaṃ || 2 || (fol. 1v1–4)

End

†katham api nijālīnām atarvyalīkani(2)yogataḥ

śayanasadanaṃ saṃsarpaṃtyāḥ saroruha cakṣuṣaḥ ||

aviralamanomodai (!) sadyasmitānavisphuratnanavanto

(3)ṣān eṣā tatonu kṛtir mama †|| 53 || 

bhūvedasaptadaśake vatsare bhāvanā(m api) ||

vaiśākhaśuddhadaśamīsome saṃpūrṇatāṃ ga(4)taṃ || 54 ||

mādyaṃdinarupādhyāyasadāśivasuto (!) mude ||

gaṇeśo meghadūtīyaṃ vyātatānottarārddhakaṃ || 55 ||     || (fol. 12r1–4)

Colophon

iti śrīmatkāśiṣṭhamādhyaṃdinamādhyopanāmasadāśivopādhyāyasutagaṇeśakavikṛtaṃ (!) meghadūtottarārdhaṃ saṃ(6)ṇaṃ (!) ||     || śrīsadāśivārpaṇam astu ||     ||

tryaṃbakatanūjena karavīranivāsanā (!) ||

śrīvaḥ śarmaṇā lekhyā meghadūto (7) syamābhidaṃ (!) || 1 ||     ||

śrīkāśīviśveśvarārpaṇam astu ||     || śrīrāmacaṃdrāya namaḥ ||     ||

śrīrāmo jayati ||     || gaṃthasaṃkhyā 330 (fol. 12r5–7)

Microfilm Details

Reel No. B 321/9

Date of Filming 17-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 2v–3r, 9v–10r; exposure 10 covering the fols. 7v–8r and some part of fols. 7r are out of focus

Catalogued by BK

Date 01-08-2006

Bibliography