B 321-9 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/9
Title: Meghadūta
Dimensions: 25.2 x 13 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3233
Remarks:
Reel No. B 321-9 Inventory No. 38242
Title Meghadūtottarārddhaka
Author Gaṇeśakavi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 12.3 cm
Folios 12
Lines per Folio 11–13
Foliation figures in the lower right-hand margin under the word rāma on the verso
Scribe Śrīva Śarmā ?
Date of Copying SAM 1741
Place of Deposit NAK
Accession No. 5/3233
Manuscript Features
medhadūtagadādharakāśīkara
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīkāśīviśveśvarāya namaḥ || ||
śaṃbhoḥ pāṇigrahaṇasamaye bhūṣaṇānāṃ vikalpān
u(2)dvīkṣya drāk pitari hasati smeranāmrānanāyāḥ (!) ||
natvāryāyāścaraṇakamalaṃ yakṣayoḥ saṃgamāya
vyāhārais taiḥ (3) kavayati kavir meghadūtottarārddhaṃ || 1 ||
evaṃ śrutvā jaladakathitodaṃtam aṃtaḥprasannaḥ
sadyaḥ śāpajvaram apaharan++ †(4)kṣāvanīṣaḥ† ||
ānetuṃ taṃ viditaviṣayaḥ kāmasaṃcāraśīlaṃ
rāmakṣonīdharam anu punaḥ preṣayāmāsa dūtaṃ || 2 || (fol. 1v1–4)
End
†katham api nijālīnām atarvyalīkani(2)yogataḥ
śayanasadanaṃ saṃsarpaṃtyāḥ saroruha cakṣuṣaḥ ||
aviralamanomodai (!) sadyasmitānavisphuratnanavanto
(3)ṣān eṣā tatonu kṛtir mama †|| 53 ||
bhūvedasaptadaśake vatsare bhāvanā(m api) ||
vaiśākhaśuddhadaśamīsome saṃpūrṇatāṃ ga(4)taṃ || 54 ||
mādyaṃdinarupādhyāyasadāśivasuto (!) mude ||
gaṇeśo meghadūtīyaṃ vyātatānottarārddhakaṃ || 55 || || (fol. 12r1–4)
Colophon
iti śrīmatkāśiṣṭhamādhyaṃdinamādhyopanāmasadāśivopādhyāyasutagaṇeśakavikṛtaṃ (!) meghadūtottarārdhaṃ saṃ(6)ṇaṃ (!) || || śrīsadāśivārpaṇam astu || ||
tryaṃbakatanūjena karavīranivāsanā (!) ||
śrīvaḥ śarmaṇā lekhyā meghadūto (7) syamābhidaṃ (!) || 1 || ||
śrīkāśīviśveśvarārpaṇam astu || || śrīrāmacaṃdrāya namaḥ || ||
śrīrāmo jayati || || gaṃthasaṃkhyā 330 (fol. 12r5–7)
Microfilm Details
Reel No. B 321/9
Date of Filming 17-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 2v–3r, 9v–10r; exposure 10 covering the fols. 7v–8r and some part of fols. 7r are out of focus
Catalogued by BK
Date 01-08-2006
Bibliography